B 128-17 Catuḥṣaṣṭitantrahṛdaya

Manuscript culture infobox

Filmed in: B 128/17
Title: Catuḥṣaṣṭitantrahṛdaya
Dimensions: 30 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5155
Remarks:

Reel No. B 128/17

Inventory No. 14981

Title Catuḥṣaṣṭitantra

Remarks

Author Kāśīnātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 11.5 cm

Binding Hole

Folios 12

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5155

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdakṣiṇāmūrttigurubhyo namaḥ ||

śrīmātre namaḥ ||

anaṃtākhyaṃ guruṃ naumi kavitvapratibhāskaram ||
śāstraval †līja(2)ladharaṃ† sphurat kīrttikaraṃ param ||

anādyāyākhilādyāya māyine gatamāyine ||
arūpāya sarūpāya dakṣināmūrttaye namaḥ ||

vārāṇaśīm ahaṃ (3) vande saccidānandarūpiṇīm ||
mātṛrūpeṇa satataṃ sahasrāre ʼkhileṣṭadām || (fol. 1v1–3)

End

vaṭapatraśayā(4)nāya (!) viṣṇave bālarūpiṇe ||
lokārdhena tadā sarvabhagavātyākhilārthadaṃ ||

sarvaṃ kalv idam evāhaṃ nānyad asti sanātanam iti ||

punas ta(5)traiva ||

paśyaṃti puṇyapuṃjāye (!) ye vedāttās tapasvinaḥ ||
rāgiṇo naiva paśyaṃti devīṃ bhagavatīṃ śivām iti dik ||    || (fol. 12r3–5)

Colophon

iti śrīmacchru(6)tismṛtimatapramāṇapārāvārapārīṇasarvataṃtradakṣiṇācāradhurīṇaśrīmaddakṣiṇāmūrtticaraṇāraviṃdamiliṃdena jayarāmabhaṭṭa(7)bhadrātmajakāśīnāthena viracitaṃ catuḥṣaṣṭitaṃtrasthahṛdayākhyaṃ prakaraṇaṃ samāptam |
śrīdakṣiṇāmūrttiśivārppaṇam astu (fol. 12r5–7)

Microfilm Details

Reel No. B 128/17

Date of Filming 12-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by

Date 30-05-2007