B 128-17 Catuḥṣaṣṭitantrahṛdaya
Manuscript culture infobox
Filmed in: B 128/17
Title: Catuḥṣaṣṭitantrahṛdaya
Dimensions: 30 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5155
Remarks:
Reel No. B 128/17
Inventory No. 14981
Title Catuḥṣaṣṭitantra
Remarks
Author Kāśīnātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 11.5 cm
Binding Hole
Folios 12
Lines per Folio 9
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/5155
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīdakṣiṇāmūrttigurubhyo namaḥ ||
śrīmātre namaḥ ||
anaṃtākhyaṃ guruṃ naumi kavitvapratibhāskaram ||
śāstraval †līja(2)ladharaṃ† sphurat kīrttikaraṃ param ||
anādyāyākhilādyāya māyine gatamāyine ||
arūpāya sarūpāya dakṣināmūrttaye namaḥ ||
vārāṇaśīm ahaṃ (3) vande saccidānandarūpiṇīm ||
mātṛrūpeṇa satataṃ sahasrāre ʼkhileṣṭadām || (fol. 1v1–3)
End
vaṭapatraśayā(4)nāya (!) viṣṇave bālarūpiṇe ||
lokārdhena tadā sarvabhagavātyākhilārthadaṃ ||
sarvaṃ kalv idam evāhaṃ nānyad asti sanātanam iti ||
punas ta(5)traiva ||
paśyaṃti puṇyapuṃjāye (!) ye vedāttās tapasvinaḥ ||
rāgiṇo naiva paśyaṃti devīṃ bhagavatīṃ śivām iti dik || || (fol. 12r3–5)
Colophon
iti śrīmacchru(6)tismṛtimatapramāṇapārāvārapārīṇasarvataṃtradakṣiṇācāradhurīṇaśrīmaddakṣiṇāmūrtticaraṇāraviṃdamiliṃdena jayarāmabhaṭṭa(7)bhadrātmajakāśīnāthena viracitaṃ catuḥṣaṣṭitaṃtrasthahṛdayākhyaṃ prakaraṇaṃ samāptam |
śrīdakṣiṇāmūrttiśivārppaṇam astu (fol. 12r5–7)
Microfilm Details
Reel No. B 128/17
Date of Filming 12-10-1971
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4v–5r
Catalogued by
Date 30-05-2007